B 157-19 Ciñcinīmatasārasamuccaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 157/19
Title: Ciñcinīmatasārasamuccaya
Dimensions: 28 x 11 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/767
Remarks:
Reel No. B 157-19 Inventory No. 15305
Title Ciñciṇīmatasārasamuccaya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 11.0 cm
Folios 38
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Date of Copying SAM (NS) 854
Place of Deposit NAK
Accession No. 1/767
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīmahābhairavāya || ||
divyārkabodhakamalodaragarbhasaṃsthaṃ |
viśvātmakaṃ paramanirmalasiddhanāthaṃ |
yenāvatā(2)ritamahārṇavamadhyacandraḥ
dvīpāntaraṃ paramaciñcinicitprakāśaṃ (!) ||
tatmadhya (!) nirggatamahākulavedhayanti
divyāntarikṣa(3)gaganāṃtarabhūtaleṣu
pātālacakravivarāntara grāha[ya]ntīṃ
namāmi paścimakramānvayaśrīkukārāṃ || (!) (fol. 1v1–3)
End
cchācchīnti paramaṃ divyaṃ kilikiliti (!) padaṃ paraṃ ||
vicceti mantrasaṃdohaṃ dvātrīmśad va(1)rṇṇam uddhṛtaṃ ||
ekavaktreśvarī devī sarvvakāmaphalapradā ||
pūjayaṃte (!) sarvvadevebhyo lokapālā mahābalāḥ ||
bra(2)hmendraviṣṇurudrāṇāṃ nityaṃ pūjayate (!) priye ||
japyamānādhipan dadyāt khecaratvaṃ prayacchati || (fol. 37r9 and 38v1–2)
Colophon
iti śrīciñcinīmate (!) sārasamuccaye dvādaśaḥ paṭalaḥ samāptaḥ || || samvat 854 caitrakṛṣṇa 12 siddha (!) || (fol. 38v3)
Microfilm Details
Reel No. B 157/19
Date of Filming 14-11-1971
Exposures 42
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-11-2006
Bibliography