B 157-19 Ciñcinīmatasārasamuccaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/19
Title: Ciñcinīmatasārasamuccaya
Dimensions: 28 x 11 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/767
Remarks:


Reel No. B 157-19 Inventory No. 15305

Title Ciñciṇīmatasārasamuccaya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 11.0 cm

Folios 38

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Date of Copying SAM (NS) 854

Place of Deposit NAK

Accession No. 1/767

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahābhairavāya || ||

divyārkabodhakamalodaragarbhasaṃsthaṃ |

viśvātmakaṃ paramanirmalasiddhanāthaṃ |

yenāvatā(2)ritamahārṇavamadhyacandraḥ

dvīpāntaraṃ paramaciñcinicitprakāśaṃ (!) ||

tatmadhya (!) nirggatamahākulavedhayanti

divyāntarikṣa(3)gaganāṃtarabhūtaleṣu

pātālacakravivarāntara grāha[ya]ntīṃ

namāmi paścimakramānvayaśrīkukārāṃ ||  (!) (fol. 1v1–3)

End

cchācchīnti paramaṃ divyaṃ kilikiliti (!) padaṃ paraṃ ||

vicceti mantrasaṃdohaṃ dvātrīmśad va(1)rṇṇam uddhṛtaṃ ||

ekavaktreśvarī devī sarvvakāmaphalapradā ||

pūjayaṃte (!) sarvvadevebhyo lokapālā mahābalāḥ ||

bra(2)hmendraviṣṇurudrāṇāṃ nityaṃ pūjayate (!) priye ||

japyamānādhipan dadyāt khecaratvaṃ prayacchati || (fol. 37r9 and 38v1–2)

Colophon

iti śrīciñcinīmate (!) sārasamuccaye dvādaśaḥ paṭalaḥ samāptaḥ || || samvat 854 caitrakṛṣṇa 12 siddha (!) || (fol. 38v3)

Microfilm Details

Reel No. B 157/19

Date of Filming 14-11-1971

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-11-2006

Bibliography